Original

अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना ।त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः ॥ ८ ॥

Segmented

अनुज्ञाताः ततस् सर्वे सुहृदो धर्मसूनुना त्वरमाणाः सु संनद्धाः हृष्टा युद्धाय निर्ययुः

Analysis

Word Lemma Parse
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
धर्मसूनुना धर्मसूनु pos=n,g=m,c=3,n=s
त्वरमाणाः त्वर् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
युद्धाय युद्ध pos=n,g=n,c=4,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit