Original

ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः ।नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् ॥ ७ ॥

Segmented

ततः शिरोभिः अवनिम् स्पृष्ट्वा सर्वे च विस्मिताः नमस्कृत्य वृषाङ्काय साधु साधु इति अथ अब्रुवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
अवनिम् अवनि pos=n,g=f,c=2,n=s
स्पृष्ट्वा स्पृश् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
नमस्कृत्य नमस्कृ pos=vi
वृषाङ्काय वृषाङ्क pos=n,g=m,c=4,n=s
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan