Original

तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् ।दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् ॥ ५ ॥

Segmented

तम् अब्रवीत् ततो जिष्णुः महद् आश्चर्यम् उत्तमम् दृष्टवान् अस्मि भद्रम् ते केशवस्य प्रसाद-जम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
प्रसाद प्रसाद pos=n,comp=y
जम् pos=a,g=n,c=2,n=s