Original

व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान् ।यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः ॥ ४ ॥

Segmented

व्यक्तम् अर्जुन संग्रामे ध्रुवः ते विजयो महान् यादृः-रूपा हि ते छाया प्रसन्नः च जनार्दनः

Analysis

Word Lemma Parse
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ध्रुवः ध्रुव pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विजयो विजय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
यादृः यादृश् pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
छाया छाया pos=n,g=f,c=1,n=s
प्रसन्नः प्रसद् pos=va,g=m,c=1,n=s,f=part
pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s