Original

एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा ।तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः ॥ ३४ ॥

Segmented

एवम् उक्तवान् तु पार्थेन सात्यकिः पर-वीर-हा तथा इति उक्त्वा अगमत् तत्र यत्र राजा युधिष्ठिरः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
अगमत् गम् pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s