Original

न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः ।किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् ॥ ३३ ॥

Segmented

न हि यत्र महा-बाहुः वासुदेवो व्यवस्थितः किंचिद् व्यापद्यते तत्र यत्र अहम् अपि च ध्रुवम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
यत्र यत्र pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्यापद्यते व्यापद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
यत्र यत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
ध्रुवम् ध्रुवम् pos=i