Original

मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत ।राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया ॥ ३२ ॥

Segmented

मयि अपेक्षा न कर्तव्या कथंचिद् अपि सात्वत राजनि एव परा गुप्तिः कार्या सर्व-आत्मना त्वया

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
अपेक्षा अपेक्षा pos=n,g=f,c=1,n=s
pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
सात्वत सात्वत pos=n,g=m,c=8,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
एव एव pos=i
परा पर pos=n,g=f,c=1,n=s
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s