Original

त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे ।शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ ॥ ३१ ॥

Segmented

त्वयि च अहम् पराश्वस्य प्रद्युम्ने वा महा-रथे शक्नुयाम् सैन्धवम् हन्तुम् अनपेक्षो नर-ऋषभ

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पराश्वस्य पराश्वस् pos=vi
प्रद्युम्ने प्रद्युम्न pos=n,g=m,c=7,n=s
वा वा pos=i
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
शक्नुयाम् शक् pos=v,p=1,n=s,l=vidhilin
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
अनपेक्षो अनपेक्ष pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s