Original

स त्वमद्य महाबाहो राजानं परिपालय ।यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा ॥ ३० ॥

Segmented

स त्वम् अद्य महा-बाहो राजानम् परिपालय यथा एव हि मया गुप्तः त्वया गुप्तो भवेत् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
परिपालय परिपालय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
एव एव pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i