Original

मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना ।आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत ॥ ३ ॥

Segmented

मूर्ध्नि च एनम् उपाघ्राय परिष्वज्य च बाहुना आशिषः परमाः प्रोच्य स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उपाघ्राय उपाघ्रा pos=vi
परिष्वज्य परिष्वज् pos=vi
pos=i
बाहुना बाहु pos=n,g=m,c=3,n=s
आशिषः आशिस् pos=n,g=f,c=2,n=p
परमाः परम pos=a,g=f,c=2,n=p
प्रोच्य प्रवच् pos=vi
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan