Original

यथा परमकं कृत्यं सैन्धवस्य वधे मम ।तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे ॥ २९ ॥

Segmented

यथा परमकम् कृत्यम् सैन्धवस्य वधे मम तथा एव सु महत् कृत्यम् धर्मराजस्य रक्षणे

Analysis

Word Lemma Parse
यथा यथा pos=i
परमकम् परमक pos=a,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
वधे वध pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
रक्षणे रक्षण pos=n,g=n,c=7,n=s