Original

प्रादुरासन्निमित्तानि विजयाय बहूनि च ।पाण्डवानां त्वदीयानां विपरीतानि मारिष ॥ २५ ॥

Segmented

प्रादुरासन् निमित्तानि विजयाय बहूनि च पाण्डवानाम् त्वदीयानाम् विपरीतानि मारिष

Analysis

Word Lemma Parse
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
निमित्तानि निमित्त pos=n,g=n,c=1,n=p
विजयाय विजय pos=n,g=m,c=4,n=s
बहूनि बहु pos=a,g=n,c=1,n=p
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
त्वदीयानाम् त्वदीय pos=a,g=m,c=6,n=p
विपरीतानि विपरीत pos=a,g=n,c=1,n=p
मारिष मारिष pos=n,g=m,c=8,n=s