Original

तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः ।ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् ॥ २४ ॥

Segmented

तम् अनुप्रयतो पुण्य-गन्ध-वहः पुण्यगन्धवहः ववौ संहर्षयन् पार्थम् द्विषतः च अपि शोषयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनुप्रयतो वायु pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
पुण्यगन्धवहः शुचि pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
संहर्षयन् संहर्षय् pos=va,g=m,c=1,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
द्विषतः द्विष् pos=va,g=m,c=2,n=p,f=part
pos=i
अपि अपि pos=i
शोषयन् शोषय् pos=va,g=m,c=1,n=s,f=part