Original

सजयाशीः सपुण्याहः सूतमागधनिस्वनः ।युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् ॥ २३ ॥

Segmented

स जया आशी स पुण्य-अहः सूत-मागध-निस्वनः युक्तो वादित्र-घोषेण तेषाम् रति-करः ऽभवत्

Analysis

Word Lemma Parse
pos=i
जया जय pos=n,g=f,c=1,n=s
आशी आशी pos=n,g=m,c=1,n=s
pos=i
पुण्य पुण्य pos=a,comp=y
अहः अह pos=n,g=m,c=1,n=s
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वादित्र वादित्र pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
रति रति pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan