Original

ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः ।प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः ॥ २२ ॥

Segmented

ततो वादित्र-निर्घोषैः मङ्गल्यैः च स्तवैः शुभैः प्रयान्तम् अर्जुनम् सूता मागधाः च एव तुष्टुवुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वादित्र वादित्र pos=n,comp=y
निर्घोषैः निर्घोष pos=n,g=m,c=3,n=p
मङ्गल्यैः मङ्गल्य pos=a,g=m,c=3,n=p
pos=i
स्तवैः स्तव pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
सूता सूत pos=n,g=m,c=1,n=p
मागधाः मागध pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit