Original

स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः ।सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी ॥ २० ॥

Segmented

स ताभ्याम् सहितः पार्थो रथ-प्रवरम् आस्थितः सहितो बुध-शुक्राभ्याम् तमो निघ्नन् यथा शशी

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सहितः सहित pos=a,g=m,c=1,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
सहितो सहित pos=a,g=m,c=1,n=s
बुध बुध pos=n,comp=y
शुक्राभ्याम् शुक्र pos=n,g=m,c=3,n=d
तमो तमस् pos=n,g=n,c=2,n=s
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s