Original

तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् ।समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः ॥ २ ॥

Segmented

तम् प्रविष्टम् शुभाम् कक्ष्याम् अभिवाद्य अग्रतस् स्थितम् समुत्थाय अर्जुनम् प्रेम्णा सस्वजे पाण्डव-ऋषभः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
शुभाम् शुभ pos=a,g=f,c=2,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
समुत्थाय समुत्था pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
सस्वजे स्वज् pos=v,p=3,n=s,l=lit
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s