Original

अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ ।शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ ॥ १८ ॥

Segmented

अन्वारुरोहतुः पार्थम् युयुधान-जनार्दनौ शर्यातेः यज्ञम् आयान्तम् यथा इन्द्रम् देवम् अश्विनौ

Analysis

Word Lemma Parse
अन्वारुरोहतुः अन्वारुह् pos=v,p=3,n=d,l=lit
पार्थम् पार्थ pos=n,g=m,c=2,n=s
युयुधान युयुधान pos=n,comp=y
जनार्दनौ जनार्दन pos=n,g=m,c=1,n=d
शर्यातेः शर्याति pos=n,g=m,c=6,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d