Original

ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः ।स्तूयमानो जयाशीभिरारुरोह महारथम् ॥ १५ ॥

Segmented

ततो विद्या-वयः-वृद्धैः क्रियावद्भिः जित-इन्द्रियैः स्तूयमानो जय-आशी आरुरोह महा-रथम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विद्या विद्या pos=n,comp=y
वयः वयस् pos=n,comp=y
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
क्रियावद्भिः क्रियावत् pos=a,g=m,c=3,n=p
जित जि pos=va,comp=y,f=part
इन्द्रियैः इन्द्रिय pos=n,g=m,c=3,n=p
स्तूयमानो स्तु pos=va,g=m,c=1,n=s,f=part
जय जय pos=n,comp=y
आशी आशी pos=n,g=f,c=3,n=p
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s