Original

ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः ।कृताह्निकाय पार्थाय न्यवेदयत तं रथम् ॥ १३ ॥

Segmented

ततः पुरुष-शार्दूलः सज्जः सज्जम् पुरःसरः कृत-आह्निकाय पार्थाय न्यवेदयत तम् रथम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुरुष पुरुष pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
सज्जः सज्ज pos=a,g=m,c=1,n=s
सज्जम् सज्ज pos=a,g=m,c=2,n=s
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
आह्निकाय आह्निक pos=n,g=m,c=4,n=s
पार्थाय पार्थ pos=n,g=m,c=4,n=s
न्यवेदयत निवेदय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s