Original

तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् ।रथं रथवरस्याजौ वानरर्षभलक्षणम् ॥ ११ ॥

Segmented

तत्र गत्वा हृषीकेशः कल्पयामास सूत-वत् रथम् रथ-वरस्य आजौ वानर-ऋषभ-लक्षणम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
गत्वा गम् pos=vi
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
कल्पयामास कल्पय् pos=v,p=3,n=s,l=lit
सूत सूत pos=n,comp=y
वत् वत् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
आजौ आजि pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s