Original

संजय उवाच ।तथा संभाषतां तेषां प्रादुरासीद्धनंजयः ।दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् ॥ १ ॥

Segmented

संजय उवाच तथा संभाषताम् तेषाम् प्रादुरासीद् धनंजयः दिदृक्षुः भरत-श्रेष्ठम् राजानम् स सुहृद्-गणम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
संभाषताम् सम्भाष् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
धनंजयः धनंजय pos=n,g=m,c=1,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
भरत भरत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
सुहृद् सुहृद् pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s