Original

इत्युक्तो वासुदेवेन बीभत्सुरपराजितः ।आबभाषे तदा विद्वानिदं वचनमर्थवत् ॥ ९ ॥

Segmented

इति उक्तवान् वासुदेवेन बीभत्सुः अपराजितः आबभाषे तदा विद्वान् इदम् वचनम् अर्थवत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
अपराजितः अपराजित pos=a,g=m,c=1,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s