Original

अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ ।प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ ।इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ ॥ ८१ ॥

Segmented

अनुज्ञातौ क्षणे तस्मिन् भवेन अर्जुन-केशवौ प्राप्तौ स्व-शिबिरम् वीरौ मुदा परमया युतौ इन्द्राविष्णू यथा प्रीतौ जम्भस्य वध-काङ्क्षिनः

Analysis

Word Lemma Parse
अनुज्ञातौ अनुज्ञा pos=va,g=m,c=1,n=d,f=part
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
भवेन भव pos=n,g=m,c=3,n=s
अर्जुन अर्जुन pos=n,comp=y
केशवौ केशव pos=n,g=m,c=1,n=d
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युतौ युत pos=a,g=m,c=1,n=d
इन्द्राविष्णू इन्द्राविष्णु pos=n,g=m,c=1,n=d
यथा यथा pos=i
प्रीतौ प्री pos=va,g=m,c=1,n=d,f=part
जम्भस्य जम्भ pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
काङ्क्षिनः काङ्क्षिन् pos=a,g=m,c=1,n=d