Original

संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत ।ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् ॥ ८० ॥

Segmented

संहृषित-रोमा दुर्धर्षः कृतम् कार्यम् अमन्यत ववन्दतुः च संहृष्टौ शिरोभ्याम् तौ महेश्वरम्

Analysis

Word Lemma Parse
संहृषित संहृष् pos=va,comp=y,f=part
रोमा रोमन् pos=n,g=m,c=1,n=s
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
ववन्दतुः वन्द् pos=v,p=3,n=d,l=lit
pos=i
संहृष्टौ संहृष् pos=va,g=m,c=1,n=d,f=part
शिरोभ्याम् शिरस् pos=n,g=n,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s