Original

शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् ।क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि ॥ ८ ॥

Segmented

शोचन् नन्दयते शत्रून् कर्शयति अपि बान्धवान् क्षीयते च नरः तस्मात् न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
नन्दयते नन्दय् pos=v,p=3,n=s,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
कर्शयति कर्शय् pos=v,p=3,n=s,l=lat
अपि अपि pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
क्षीयते क्षि pos=v,p=3,n=s,l=lat
pos=i
नरः नर pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat