Original

तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः ।तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् ॥ ७९ ॥

Segmented

तस्य तत् मतम् आज्ञाय प्रीतः प्रादाद् वरम् भवः तत् च पाशुपतम् घोरम् प्रतिज्ञायाः च पारणम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
वरम् वर pos=n,g=m,c=2,n=s
भवः भव pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रतिज्ञायाः प्रतिज्ञा pos=n,g=f,c=6,n=s
pos=i
पारणम् पारण pos=n,g=n,c=2,n=s