Original

सरस्येव च तं बाणं मुमोचातिबलः प्रभुः ।चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः ॥ ७७ ॥

Segmented

सरसि एव च तम् बाणम् मुमोच अतिबलः प्रभुः चकार च पुनः वीरः तस्मिन् सरसि तद् धनुः

Analysis

Word Lemma Parse
सरसि सरस् pos=n,g=n,c=7,n=s
एव एव pos=i
pos=i
तम् तद् pos=n,g=m,c=2,n=s
बाणम् बाण pos=n,g=m,c=2,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अतिबलः अतिबल pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
चकार कृ pos=v,p=3,n=s,l=lit
pos=i
पुनः पुनर् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
सरसि सरस् pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s