Original

स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः ।व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् ॥ ७५ ॥

Segmented

स तद् गृह्य धनुः श्रेष्ठम् तस्थौ स्थानम् समाहितः व्यकर्षत् च अपि विधिवत् स शरम् धनुः उत्तमम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
स्थानम् स्थान pos=n,g=n,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
व्यकर्षत् विकृष् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
विधिवत् विधिवत् pos=i
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s