Original

ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ ।धनुर्बाणश्च शत्रुघ्नं तद्द्वंद्वं समपद्यत ॥ ७२ ॥

Segmented

ततस् तौ रुद्र-माहात्म्यात् हित्वा रूपम् महा-उरगौ धनुः बाणः च शत्रु-घ्नम् तद् द्वंद्वम् समपद्यत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
रुद्र रुद्र pos=n,comp=y
माहात्म्यात् माहात्म्य pos=n,g=n,c=5,n=s
हित्वा हा pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उरगौ उरग pos=n,g=m,c=1,n=d
धनुः धनुस् pos=n,g=n,c=1,n=s
बाणः बाण pos=n,g=m,c=1,n=s
pos=i
शत्रु शत्रु pos=n,comp=y
घ्नम् घ्न pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
द्वंद्वम् द्वंद्व pos=n,g=n,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan