Original

गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् ।अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् ॥ ७१ ॥

Segmented

गृणन्तौ वेदविदुषौ तद् ब्रह्म अप्रमेयम् प्रणमन्तौ गत्वा सर्व-आत्मना भवम्

Analysis

Word Lemma Parse
गृणन्तौ गृ pos=va,g=m,c=1,n=d,f=part
वेदविदुषौ तद् pos=n,g=n,c=2,n=s
तद् ब्रह्मन् pos=n,g=n,c=2,n=s
ब्रह्म शतरुद्रिय pos=n,g=n,c=2,n=s
अप्रमेयम् अप्रमेय pos=a,g=m,c=2,n=s
प्रणमन्तौ प्रणम् pos=va,g=m,c=2,n=d,f=part
गत्वा गम् pos=vi
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
भवम् भव pos=n,g=m,c=2,n=s