Original

ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली ।तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् ॥ ७० ॥

Segmented

ततः कृष्णः च पार्थः च संस्पृश्य अपः कृताञ्जली तौ नागाव् उपतस्थाते नमस्यन्तौ वृषध्वजम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
संस्पृश्य संस्पृश् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
कृताञ्जली कृताञ्जलि pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=2,n=d
नागाव् नाग pos=n,g=m,c=2,n=d
उपतस्थाते उपस्था pos=v,p=3,n=d,l=lit
नमस्यन्तौ नमस्य् pos=va,g=m,c=1,n=d,f=part
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s