Original

किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर ।न शोचितव्यं विदुषा शोकः कार्यविनाशनः ॥ ७ ॥

Segmented

किमर्थम् च विषादः ते तद् ब्रूहि वदताम् वर न शोचितव्यम् विदुषा शोकः कार्य-विनाशनः

Analysis

Word Lemma Parse
किमर्थम् किमर्थम् pos=i
pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
pos=i
शोचितव्यम् शुच् pos=va,g=n,c=1,n=s,f=krtya
विदुषा विद्वस् pos=a,g=m,c=3,n=s
शोकः शोक pos=n,g=m,c=1,n=s
कार्य कार्य pos=n,comp=y
विनाशनः विनाशन pos=a,g=m,c=1,n=s