Original

निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् ।तज्जग्मतुरसंभ्रान्तौ नरनारायणावृषी ॥ ६७ ॥

Segmented

निर्दिष्टम् यद् वृषाङ्केन पुण्यम् सर्व-अर्थ-साधकम् तत् जग्मतुः असंभ्रान्तौ नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
निर्दिष्टम् निर्दिश् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
वृषाङ्केन वृषाङ्क pos=n,g=m,c=3,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
साधकम् साधक pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
असंभ्रान्तौ असम्भ्रान्त pos=a,g=m,c=1,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d