Original

तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह ।प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् ॥ ६६ ॥

Segmented

तथा इति उक्त्वा तु तौ वीरौ तम् शर्वम् पार्षदैः सह प्रस्थितौ तत् सरो दिव्यम् दिव्य-आश्चर्य-शतैः वृतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
शर्वम् शर्व pos=n,g=m,c=2,n=s
पार्षदैः पार्षद pos=n,g=m,c=3,n=p
सह सह pos=i
प्रस्थितौ प्रस्था pos=va,g=m,c=1,n=d,f=part
तत् तद् pos=n,g=n,c=2,n=s
सरो सरस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
दिव्य दिव्य pos=a,comp=y
आश्चर्य आश्चर्य pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part