Original

येन देवारयः सर्वे मया युधि निपातिताः ।तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् ॥ ६५ ॥

Segmented

येन देव-अरयः सर्वे मया युधि निपातिताः तत आनीयताम् कृष्णौ स शरम् धनुः उत्तमम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
अरयः अरि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s
निपातिताः निपातय् pos=va,g=m,c=1,n=p,f=part
तत ततस् pos=i
आनीयताम् आनी pos=v,p=3,n=s,l=lot
कृष्णौ कृष्ण pos=n,g=m,c=8,n=d
pos=i
शरम् शर pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s