Original

सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ ।तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा ॥ ६४ ॥

Segmented

सरो अमृत-मयम् दिव्यम् अभ्याशे शत्रु-सूदनौ तत्र मे तद् धनुः दिव्यम् शरः च निहितः पुरा

Analysis

Word Lemma Parse
सरो सरस् pos=n,g=n,c=1,n=s
अमृत अमृत pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
शत्रु शत्रु pos=n,comp=y
सूदनौ सूदन pos=a,g=m,c=8,n=d
तत्र तत्र pos=i
मे मद् pos=n,g=,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
pos=i
निहितः निधा pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i