Original

ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः ।वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत ॥ ६३ ॥

Segmented

ततः पार्थस्य विज्ञाय वर-अर्थे वचनम् प्रभुः वासुदेव-अर्जुनौ देवः स्मयमानो ऽभ्यभाषत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
विज्ञाय विज्ञा pos=vi
वर वर pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=2,n=d
देवः देव pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan