Original

ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः ।इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शंकरम् ॥ ६२ ॥

Segmented

ततो ऽभिपूज्य मनसा शर्वम् कृष्णम् च पाण्डवः इच्छामि अहम् दिव्यम् अस्त्रम् इति अभाषत शंकरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिपूज्य अभिपूजय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
शर्वम् शर्व pos=n,g=m,c=2,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
इति इति pos=i
अभाषत भाष् pos=v,p=3,n=s,l=lan
शंकरम् शंकर pos=n,g=m,c=2,n=s