Original

तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः ।ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् ॥ ६१ ॥

Segmented

तम् च उपहारम् स्व-कृतम् नैशम् नैत्यकम् आत्मनः ददर्श त्र्यम्बक-अभ्याशे वासुदेव-निवेदितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
उपहारम् उपहार pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
नैशम् नैश pos=a,g=m,c=2,n=s
नैत्यकम् नैत्यक pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
त्र्यम्बक त्र्यम्बक pos=n,comp=y
अभ्याशे अभ्याश pos=n,g=m,c=7,n=s
वासुदेव वासुदेव pos=n,comp=y
निवेदितम् निवेदय् pos=va,g=m,c=2,n=s,f=part