Original

ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् ।ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् ॥ ६० ॥

Segmented

ततो ऽर्जुनः प्रीत-मनाः ववन्दे वृषभध्वजम् ददर्श उत्फुल्ल-नयनः समस्तम् तेजसाम् निधिम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
वृषभध्वजम् वृषभध्वज pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
समस्तम् समस्त pos=a,g=m,c=2,n=s
तेजसाम् तेजस् pos=n,g=n,c=6,n=p
निधिम् निधि pos=n,g=m,c=2,n=s