Original

नमो हिरण्यवर्णाय हिरण्यकवचाय च ।भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो ॥ ५८ ॥

Segmented

नमो हिरण्य-वर्णाय हिरण्यकवचाय च भक्त-अनुकम्पिने नित्यम् सिध्यताम् नौ वरः प्रभो

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
हिरण्य हिरण्य pos=n,comp=y
वर्णाय वर्ण pos=n,g=m,c=4,n=s
हिरण्यकवचाय हिरण्यकवच pos=n,g=m,c=4,n=s
pos=i
भक्त भक्त pos=n,comp=y
अनुकम्पिने अनुकम्पिन् pos=a,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
सिध्यताम् सिध् pos=v,p=3,n=s,l=lot
नौ मद् pos=n,g=,c=6,n=d
वरः वर pos=n,g=m,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s