Original

नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ।ब्रह्मवक्त्राय शर्वाय शंकराय शिवाय च ॥ ५५ ॥

Segmented

नमो नमः ते सेव्याय भूतानाम् प्रभवे सदा ब्रह्म-वक्त्राय शर्वाय शंकराय शिवाय च

Analysis

Word Lemma Parse
नमो नमस् pos=n,g=n,c=1,n=s
नमः नमस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सेव्याय सेव् pos=va,g=m,c=4,n=s,f=krtya
भूतानाम् भूत pos=n,g=m,c=6,n=p
प्रभवे प्रभु pos=n,g=m,c=4,n=s
सदा सदा pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वक्त्राय वक्त्र pos=n,g=m,c=4,n=s
शर्वाय शर्व pos=n,g=m,c=4,n=s
शंकराय शंकर pos=n,g=m,c=4,n=s
शिवाय शिव pos=n,g=m,c=4,n=s
pos=i