Original

तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ।विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ॥ ५४ ॥

Segmented

तप्यमानाय सलिले ब्रह्मण्याय अजिताय च विश्वात्मने विश्वसृजे विश्वम् आवृत्य तिष्ठते

Analysis

Word Lemma Parse
तप्यमानाय तप् pos=va,g=m,c=4,n=s,f=part
सलिले सलिल pos=n,g=n,c=7,n=s
ब्रह्मण्याय ब्रह्मण्य pos=a,g=m,c=4,n=s
अजिताय अजित pos=n,g=m,c=4,n=s
pos=i
विश्वात्मने विश्वात्मन् pos=n,g=m,c=4,n=s
विश्वसृजे विश्वसृज् pos=n,g=m,c=4,n=s
विश्वम् विश्व pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठते स्था pos=va,g=m,c=4,n=s,f=part