Original

महादेवाय भीमाय त्र्यम्बकाय च शंभवे ।ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने ॥ ५० ॥

Segmented

महादेवाय भीमाय त्र्यम्बकाय च शम्भवे ईशानाय भगघ्नाय नमो अस्तु अन्धकघातिने

Analysis

Word Lemma Parse
महादेवाय महादेव pos=n,g=m,c=4,n=s
भीमाय भीम pos=n,g=m,c=4,n=s
त्र्यम्बकाय त्र्यम्बक pos=n,g=m,c=4,n=s
pos=i
शम्भवे शम्भु pos=n,g=m,c=4,n=s
ईशानाय ईशान pos=n,g=m,c=4,n=s
भगघ्नाय भगघ्न pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
अन्धकघातिने अन्धकघातिन् pos=n,g=m,c=4,n=s