Original

ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् ।कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् ॥ ५ ॥

Segmented

ततः कृष्णो महा-तेजाः जानन् पार्थस्य निश्चयम् कुन्ती-पुत्रम् इदम् वाक्यम् आसीनः स्थितम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आसीनः आस् pos=va,g=m,c=1,n=s,f=part
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan