Original

ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली ।वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती ॥ ४८ ॥

Segmented

ततस् तत् वचनम् श्रुत्वा प्रत्युत्थाय कृताञ्जली वासुदेव-अर्जुनौ शर्वम् तुष्टुवाते महामती

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रत्युत्थाय प्रत्युत्था pos=vi
कृताञ्जली कृताञ्जलि pos=a,g=m,c=1,n=d
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
शर्वम् शर्व pos=n,g=m,c=2,n=s
तुष्टुवाते स्तु pos=v,p=3,n=d,l=lit
महामती महामति pos=a,g=m,c=1,n=d