Original

येन कार्येण संप्राप्तौ युवां तत्साधयामि वाम् ।व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् ॥ ४७ ॥

Segmented

येन कार्येण सम्प्राप्तौ युवाम् तत् साधयामि वाम् व्रियताम् आत्मनः श्रेयः तत् सर्वम् प्रददानि वाम्

Analysis

Word Lemma Parse
येन यद् pos=n,g=n,c=3,n=s
कार्येण कार्य pos=n,g=n,c=3,n=s
सम्प्राप्तौ सम्प्राप् pos=va,g=m,c=1,n=d,f=part
युवाम् त्वद् pos=n,g=,c=1,n=d
तत् तद् pos=n,g=n,c=2,n=s
साधयामि साधय् pos=v,p=1,n=s,l=lat
वाम् त्वद् pos=n,g=,c=4,n=d
व्रियताम् वृ pos=v,p=3,n=s,l=lot
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रददानि प्रदा pos=v,p=1,n=s,l=lot
वाम् त्वद् pos=n,g=,c=4,n=d