Original

यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः ।तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥ ४४ ॥

Segmented

यम् प्रपश्यन्ति विद्वांसः सूक्ष्म-अध्यात्म-पद-एषिणः तम् अजम् कारण-आत्मानम् जग्मतुः शरणम् भवम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
अध्यात्म अध्यात्म pos=n,comp=y
पद पद pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अजम् अज pos=n,g=m,c=2,n=s
कारण कारण pos=n,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
जग्मतुः गम् pos=v,p=3,n=d,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
भवम् भव pos=n,g=m,c=2,n=s