Original

कालकोपं महात्मानं शक्रसूर्यगुणोदयम् ।अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः ॥ ४३ ॥

Segmented

काल-कोपम् महात्मानम् शक्र-सूर्य-गुण-उदयम् अवन्दत तदा कृष्णो वाच्-मनः-बुद्धि-कर्मभिः

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
कोपम् कोप pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
शक्र शक्र pos=n,comp=y
सूर्य सूर्य pos=n,comp=y
गुण गुण pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
अवन्दत वन्द् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
वाच् वाच् pos=n,comp=y
मनः मनस् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p